Feb 09

।। श्री दत्तात्रेयस्तोत्र ।। (नारदपुराण)

Shri Dattaguru

 

श्री गणेशाय नमः । श्री गुरवे नमः । ध्यानम
जटाधारं पांडुरंगं शूलहस्तं क्रुपनिधिम ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ।।ध्रु।।

 

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य ।
भगवान्नारदऋदषिः अनुष्टुप छंदः।
श्रीदत्तः परमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ।
जगदुत्पत्तिकर्त्रे च स्थितिसंहाररहेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोस्तुते ।।१।।

 

जराजन्मविनाशाय देहशुद्धीकराय च।
दिगंबर दयामुर्ते दत्तात्रेयनमोस्तुते ।।२।।

 

कर्पूरकांतिदेहाय ब्रम्हमुर्तिधारय च ।
वेदशास्त्रपरिज्ञान दत्तात्रेय नमोस्तुते ।।३।।

 

र्हस्वदीर्घकृशस्थूलनामगोत्रविवर्जित
पंचभूतैकदीप्ताय दत्तात्रेय नमोस्तुते ।।४।।

 

यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधारय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोस्तुते ।।५।।

 

आदौ ब्रम्हा मध्ये विष्णुरंते देवः सदाशिव।
मुर्तित्रयस्वरूपाय दत्तात्रेय नमोस्तुते ।।६।।

 

भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेंद्रियजीतज्ञाय दत्तात्रेय नमोस्तुते ।।७।।

 

दिगंबराय दिव्याय दिव्यरूपधराय च ।
सदोदितपरब्रम्ह दत्तात्रेय नमोस्तुते ।।८।।

 

जंबुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमान सतां देव दत्तात्रेय नमोस्तुते ।।९।।

 

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोस्तुते ।।१०।।

 

ब्रम्ह्ज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानधनबोधाय दत्तात्रेय नमोस्तुते ।।११।।

 

अवधूत सदानंद परब्रम्ह्स्वरूपीणे ।
विदेहदेहरूपाय दत्तात्रेय नमोस्तुते ।।१२।।

 

सत्यरूप सदाचार सत्यधर्मपरायण ।
सत्याश्रेय परोक्षाय दत्तात्रेय नमोस्तुते ।।१३।।

 

शूलहस्त गदापणे वनमालासुकंधर ।
यज्ञसुत्रधर ब्रम्हन दत्तात्रेय नमोस्तुते ।।१४।।

 

क्षराक्षरस्वरूपाय परात्पराय च ।
दत्तमुक्तीपरस्तोत्र दत्तात्रेय नमोस्तुते ।।१५।।

 

दत्त विद्याढ्य लक्ष्मीश दत्तास्वात्मस्वरूपिणे।
गुणनिर्गुणरूपाय दत्तात्रेय नमोस्तुते ।।१६।।

 

शत्रूनाशकरं स्तोत्रं ज्ञानविज्ञानदयाकम ।
सर्वपापं शमं यति दत्तात्रेय नमोस्तुते ।।१७।।

 

इदं स्तोत्रं महदिव्यं दत्तप्रत्यक्षकरकम ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम।।१८।।

 

इति श्री नारद्पुराणे नारद्कृत श्री दत्तात्रेयस्तोत्रं संपूर्णम ।।

श्री दत्तात्रेयायर्पणमस्तु ।।

श्री गुरुदेव दत्त...!!



Date: 09 Feb 2013

Start Jap Online